SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPTS 5011 बिल्वपलाशादेर्विरोधेन प्रकृतित्त्वासंभवात् । बाधः क. चिदुपदिष्टगतनैरपेक्ष्यविरोधाद्यथा नैवारधर्भवतीत्यादौ नीवारप्रकृतिक...तण्डुलानामपि मिश्रणेन प्रकृतित्वसंभवेऽपि नैवारशब्दगतं तद्धितावगतनैरपेक्ष्यविरोधाद्रीहीणां बाधः । यथा वा वैकृतदक्षिणायाः प्राकतान्वाहार्यबाधः। End: धर्माद्वा स्यात्प्रजापतिः॥ दर्शपूर्णमासकर्मसम्बन्धिनि अग्न्यादिदेवतानां मध्ये काचिदेवतेति स्थिते इदानी केयं देवतेति चिन्त्यते । देवताविचारसमानहेतुकत्वाच कालविचारोऽपि देवताविचारे सह क्रियते तत्र संशयः । किमुपांशुयाजः तदाविष्णुदेवता। यदा पौर्णमास्यां तदा प्रजापतिर्देवता । विष्णुर्देवता यदा पौर्णमास्यां तदा प्रजा पतिरनीषोमौ च देवता। अग्नीषोमग्रहणस्योपलक्षणत्वेन उपांशुयाजमात्र एव तद्विधानादन्य...नुवाददोषप्रसङ्गात्तस्मान्यन्त्रवर्णाद्विष्णुः प्रजापति रमीषोमौ च देवता आहृत्य विधिबलात् पौर्णमास्पेव काल इति सिद्धान्तः । Colophon: (Leaf No, 174) रस्याध्यायस्य सप्तमः पादः ॥ Subject: Tuphikávyakhyā known as Värttikābharaña. X; 1-8. Premarks:--The Ms. is in gcod condition. 628 For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy