SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra $008 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF साय...न्यताऽतिदेशलक्षणमुक्तं । अविहितधर्मके बैन्द्राग्न्यादिषु विहितधर्मकेभ्यो दर्शपूर्णमासादिभ्यो धर्मा अविदिश्यन्त इति वृतं संकीर्त्य तत्र चिन्ता भवति किमेतस्मिन् कर्मणि सर्वकर्मसु धर्मातिदेश्यः उतैकस्मादिति संशयोपन्यासः कृतः । तमाक्षेप्तुं तद्भाष्यग्रन्थं प्रतीकताऽनुवदति ॥ किमेकस्मिन्निति । अथ विशेषातिदेश एव सप्तमार्थः : भूयसा तत्र तस्य निरूपणात् अस्मिन्नध्यायेऽपि विशेषातिदेश एव निरूप्यते । तथा च लक्षणभेदपुरस्कारेण सप्तमाष्टमयोस्साङ्गत्याभ्युपगमोऽनुपपन्न इति चेत् स्यादेतदेवं । End: तस्मिन् सोमः प्रवर्तेताव्यक्तस्वात् ॥ प्रासंगिकं समाप्य प्रकृतमपवादविचारमनुसन्दधे । द्रव्यहोमेषु संशयः किं ते पूर्ववन्त उतापूर्वा इति तत्र दबिंहोमेषु सौमिकधर्मः प्रवर्तते अव्यक्तत्वसामान्यात् इति प्राप्ते श्रमः । स्मादेतत् एवं यथव्यक्तत्वमेव सौमिकं धर्म प्राप्तनियामकं स्वात् नत्वेवं किंतु मागत्वेन साम्ये सिद्धे अभ्यक्तं विशेपनियामकम् । साकक्षित्वाचदप्रमाणमिति चेत् उच्यते । स्कन्नेजुहोति मिने जुहोतीत्यादिषु प्रत्यक्षेण वा उपदेशेन वातिदेशेन वा For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy