SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6004 A DESORIPTIVE CATALOGUZ OY व्याख्यास्ये फक्किको गूढो राणकस्य कचित्कचित् ॥ कृत्स्नशस्तत्प्रसादेनेति-गुरुप्रसादेन उमानन्दनादिप्रकान्त सर्वप्रसादेन वा कुत्लशः साकल्येन सूत्रभाष्यसहितं वाकिमिति यावत् । स्थापितत्वादिति तथा च पौनरुक्त्यमित्येका शङ्का । तदतिरिक्तानां-भावनाप्रतिपादकातिरिक्तानां आदिना मन्त्रनामधेयग्रहणं उदाहियेरगिति- अनुदाहणान्न्यूनतेति द्वितीया शश ॥ दोषाभा. वेऽपीति॥ Eod अर्थादा कल्पनैकदेशत्वात् ॥ वार्तिकसूचितेति प्रकारविशेषणं वार्तिकसूचितः विध्युद्देशसूत्रपर्यालोचनेदः (१)विषयोपलक्षभूतः अव्यवस्थितार्थप्रतीरूपो यः सन्देहप्रकारः तत्परामर्थ इति विग्रहः । बहनामिति दुर्गपक्षे मनुष्यादीनां धर्मपक्षे विचारादीनां । साधन इति धर्मदुर्ग प्रविश्य प्रसाध्येत्यर्थः । वेदार्थस्थापि परिमाणं कर्मणामियत्ता। द्वितीयस्यार्थः विनियोगः तृतीयस्यप्रयुक्ति अतुर्थस्यक्रमः पशमस्याधिकारी षष्ठस्यादिनातिदेशादिरुत्तरषदकार्थस्यानुग्रहः । समतेति जिज्ञासस्त्रमारभ्यार्थीद्वति सूत्रपर्यन्तोक्तप्रकारेत्यर्थः । Colophon: इति श्रीमदद्वैतविद्याचार्यमहोपाध्यायराघवसोमयाजिकुलावतंस For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy