SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6000 A DESCRIPTIVE CATALOGUE or कृत्वशास्त्रप्रसादेन व्याख्यास्य तन्त्रवार्तिकम् ।। आनायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् तस्मादनित्यमुच्यते ॥ श्रीभाष्यकारेणार्थवादानुदाहृत्य किं के कं हि धर्म प्रमिमीरन् उत नेति विचारितं । तदयुक्तं । प्रथमपाद एव सर्वप्रामाण्य कारणनिरासेन सर्वात्मकवेदप्रामाण्यस्य स्थापितत्वात् । End: स्वतन्त्रत्वेमा(१)पौरुषेयत्वेन वेदे दोषाशङ्कानुपपत्तेरित्यर्थः । ननु धर्मातिदेशादिव्यवहारसिद्ध्यर्थ केनचिद्गुणयोगे श्येनशब्दस्य यागविशेषनामत्वाङ्गीकरणमर्थवत् । पुरोडाशानलंकुर्वित्यादौ च लाघवार्थ पुरोडाशभन्देन धानादि हविः पञ्चकलक्षणार्थवती। इह तु मुख्येन काशु........... ...॥ Colophon: (Leaf No. 70) इति श्रीमत्रिकाण्डीमीमांसक प्रतिवसन्तसोमयाजिभट्टमाध वात्मज भट्टसोमेश्वरविरचितायां तन्त्रवार्तिकटीकायां सर्वानवद्यकरण्यां न्यायसुधारूयायां प्रथमस्याध्यायस्थ द्वितीयः पादः। Subject: Tantravārttikatikā, Nyayasudhā; Second Päda of the first Adhyāya. Remarks:--The Ms. is in a fairly good condition. There are tour loose leaves in Telugu script at the beginning dealing with Nyiya. The first sheet deals with saktivida. For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy