SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRITS 5171 अग्रिहोत्रं प्रकृत्य दन्नेन्द्रियकामस्य जुहुयादिति श्रुतम् । तत्र संशयः किमग्निहोत्रात्कमान्तरं दधिविशिष्टमिन्द्रियकामाय विधीयते । उत तत्रैव गुणमा फलाय विधीयते । तदर्थमिदं विचार्यते । किं कर्मणः फलं उत गुणादिति । अस्तु वा भवदुक्तरीत्या तण्डुलानां तादर्थ्यम् । तथापि सत्सामान्येनान्यार्थस्य दनोऽन्यार्थत्वकल्पनानौचित्यात् । किंबहुना तण्डुलीभावान्तप्रयोगसाम्बन्धिवलादेवेदं ज्ञाय. तेऽभ्युदयष्टिः न कर्मान्तरामिति । तस्याः कर्मान्तरत्वे लो. किकतण्डुलसाध्यतया तदन्तप्रयोगावस्थापन विधेरदृष्टार्थ. तापत्त्येत्यपि वक्तुमशक्यत्वात् । तदलेनान्यार्थनिर्णयामात् । यो अत एव यदपि तैरेवोकमान्त(१) च नार्थस्य दध्यर्धस्याभ्युदयाभावपक्ष इव तदन्यस्स.... ॥ Subjoot: Vidhivioara). Bemarks:-The Ms. is in a fairly good condition. On the lasti page is given a Cakrabandha containing the following verse राजते सचिराकारा राकाराजगुणावरा । राबणारेः कीर्तिधाराराधातिहरतेजरा ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy