SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BARBκαΙΣ ΜΑΝτοσιτι 8171 यत्कुमारिलमतानुसारिणा निर्मितं विधिरसायनं मया। पद्यरूपमनतिस्फुटाशयं तत्सुखावगतये विविच्यते ॥ प्रारिप्सितप्रकरणस्याविघ्नसमाप्तये सूत्रकारस्य महर्षे. रनुस्मरणरूपं मालमाचरनेव प्रकरणारम्भं तावदाक्षिप्य समाधते । "विख्याता + कर्तुं प्रवर्तामहे" मुनिवर्यस्य भगवतो जैमिनेः सूत्रेषु विधिर्वा स्यादपूर्वत्वात् नियमार्था वापुनः श्रुतिः परिसंख्यार्था वा इत्येवमादिषु त्रयो विधिप्रकाराः प्रसिद्धाः । अपूर्वविधिनियमविधिः परिसंख्याविधिश्रेति । ते च मट्टपाद परस्परासङ्कर्णिविषयतया स्पष्टमे. वोपपादिताः। End: म् ॥ तच्चातिव्याप्तं + व्यापनं च ॥ तस्याः कर्मान्तरत्वे लौकिकदधिसाध्यतया तत्प्रतिपतिरूपवर्ण्यतत्कर्मान्तरत्वाभावे तु तत्रैव अर्थानस्य दध उपयोगसिद्धेः प्रतिपयनपेक्षत्वे तदनुरूपवर्णनं न सङ्गछत इति वक्तुमशक्यत्वाचदपि तैरेवोकं विष्णवे शिषिविष्टाय शृते चरुमिति शृतपदप्रयोगाज्ञायतेऽभ्युदयेष्टौ वै 648 For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy