SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSORIPTI 6188 Beginning: श्रीगणपतये नमः ......अभिधीयते । यदुक्तं क्रतुविधिप्रयुक्ताधानोपनयना. नुवादेन ब्राह्मणादिकर्तृकत्वे निमित्ते वसन्तादिकाल एव नैमित्तिकत्वेन विधीयत इति तदनुपपन्नम् । तथा हि । ऋतुविधिभिस्तावदुपनयनस्य नियमेनानाक्षेपात् । ते हि ज्ञानस्य यद्यपि नियमेनाक्षेपकाः तथापि तत्साधनस्याध्ययनस्थेन नियमेनाक्षेपकाः । उपधान्तरेणापि तत्संभवात् । अध्य. यनमपि च उपनयनस्थ न नियमेनाक्षेपकम् अनुपनीतस्यापि तत्संभवात् । अतः पक्षे तत्संभवात् प्राप्तिकस्योपनयनस्य वसन्तादिवाक्ये विधिः । End: अन्येनाहितानामपि क्रमेण अन्यस्याहवनीयसंभवेन तळ्यावृत्तिफलकस्य कृतिमात्रवृत्तिफलकत्वरूपात्मनेपदार्थस्यापि वसन्तादिवाक्ये विधाने वाक्यभेदापत्तिरिति विभाव्यते । तर्हि स्तु... आत्मनेपदमुक्तमेवानन्याक्षिप्त विषिशक्तिकम् । “ य एवं विद्वानग्निमाधत्ते," इति वा क्यमाधानस्योत्पत्तिपरम् । तेनैवात्मनेपदार्थस्य प्राशत्वा इसन्तादिवाक्ये नैमित्तिको बसन्तादिकालो विर्धायत इति पूर्वपक्षे प्राप्ते....। Colophon: समाप्तः । For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy