SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5168 A DEBORIPTIVB QATALOQUR OF - यचास्यातत्वं दशसु लकारेषु साधारणमित्येतन्मू... । आख्यातत्वमार्थभावनाशक्त्यवच्छेदकं । तच्च स्यानिगतो धर्मोलत्वाख्यः । न तु तिवादिगतः । ते...नुगतस्यैकस्य धर्मस्याख्यातत्वरूपस्य निर्वक्तुमशक्तेः । न च स्थान(१)भू. तलकाराणामश्रुतत्वात्कथं तेभ्यो भावनोपस्थितिः । स्वरूपेगाभुतत्वेऽपि तिप्त्वाधादेशमारितानां बोधकत्वोपपत्तेः। न चैवं शत्शानचाद्यादेशस्मारितानां स्वरूपेण वोचारितानां तेषां बोधकत्वापत्तिः । अथ कथंचिदत्र...कारोप स्थितेः भावनाबोधं प्रति स्वरूपयोग्यत्वेऽपि अनुभवबलेन तिबाबादेशजन्योपस्थितेरेव भावनोपस्थितिफलोपधावच्छेदकत्वकल्पनेन बाधकामावात् । End: __ अत एव तद्रूपभेदेन कार्यकारणभावानेकत्वमवगत्यापत ब विरूप्यते अत्र तु लदलेटो समानस्सममिव्याहारः। तत्र ताशसमभिव्याहारो वर्तमानत्वे प्रवर्तनायाश्च सैन्ध. वादिपदवच्छत इत्येवंविधभ्रमस्यैव तत्तचात्पर्यग्राहकानुरोधेन तचदर्थबोधकत्वं द्रष्टव्यम् । अथवा स्तुतिबा. धादेशानामेव लापवाद्वर्तमानत्वादौ प्रवर्तनायां च श. क्तिस्तद्विकरणानां तात्पर्यग्राहकत्वाङ्गीकाराच्च नान्यवस्था। यत्र तु समानमेव रूपं, तत्र सैन्धवादिपदवदुमयत्र शक्तावपि तात्पर्यवशानियम इत्यायन्यत्र विस्तरः । For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy