SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BAŃSKRIT MANOBORITO 5166 यथा “सौर्य चळं निर्वपेत् " ब्रह्मवर्चसकाम इति तत्रापि पदान्तरोपस्थितिसापेक्षत्वेन पूर्वापेक्षया दौर्बल्यमिति उक्त आधाराग्निहोत्राधिकरणवार्तिके । इयमपि च द्विविषादपि विशिष्टविधेबलीयसी। एकविधिसम्भवेऽनेकविविशक्तित्वानुपपत्तेः ॥ उभयपक्षमाविनच विप्रकृष्टार्थविधेरपर्यनुयोज्यत्वादिति । व्याख्यातं चैतन्न्यायसुधायाम् यथा चात्र शुद्धधात्वर्थविधिशुचिर्विशिष्टविधानादलीयसी तथा धात्वर्थेऽन्यविधिश्रुतिरपीति पञ्चमस्थाननिवेशोऽ स्यायुक्त इत्याह इयमपि चेति । अन्यत्र शुद्धधात्वर्थविधेरपि द्विविधविशिष्टविध्यपेक्षया बलीयस्त्वसूचनार्थश्वकारः हेतुमाह । नन्वयं [पदार्थान्तरविषयत्वे च विप्रकुष्टार्थबार्बलेत्याशङ्कयाह- " उभयेति ॥" विशिष्टविधावपि विशेषण भूत ] पदार्थान्तरविधिरित्याशय इति । Colephon: Nil. Subjest: Gupavidhivicārah, Remarks:--The Ms. is in a fairly good condition. ॥ द्वादशलक्षण्यर्थसङ्क्षपः ॥ 6989. DVĀDASALAKSANYARTHASANKSEPAH. J. L, Collection No. 3 646 For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy