SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS End: नेति शाब्दबोधो मीमांसकानाम् । तत्र भावनाभाव्ययागस्व मावनायां मुख्यं करणत्वं नास्त्येव । किं तु भावनाभाव्यस्वर्गनिर्वर्तकत्वरूपं पारिभाषिकं करणत्वं । तच्च स्वर्गनिर्वर्तकत्वं नाम स्वर्ग जनकत्वं (स्वर्गजनकत्वं ) चानन्यथासिद्धत्वे सति स्वर्गसमानाधिकरणात्यन्ताभावप्र तियोगितानवच्छेदकय । गत्वादिरूपं वाच्यम् । तच्चासम्भवि यागत्वे । तथा हि यागत्वं गङ्गास्नानादिजन्यकरणाभावप्रतियोगितावच्छेदकं तत्रावच्छेदकत्वावच्छिन्नमतियोगिताका भावस्यानतिप्रसक्तस्यासंभवात् वैजात्यस्य कार्यकारणभावग्रहोत्तरकालकल्पस्य प्रागनुपस्थितेथ | Acharya Shri Kailassagarsuri Gyanmandir उक्तं च रथन्तराधिकरणे वार्त्तिककारै: " समासस्सति सामर्थ्ये तच्चाभीष्टविशेषणे । विशेषणं व्यवच्छेत्तृविशेष्यव्यापि चोच्यते ॥ " समास इति सर्ववृत्तीनामुपलक्षणमिति । यद्यपि चायोगव्यावृत्तिरूपनियमफलकत्वेनापि विशेषणत्वोपपत्तिः संभवति । तथापि ब्रीहीणां यागकरणत्वेन विधानात् तत्र चायोगव्यावृत्तिरूपनियमस्य साधनान्तरव्यावृत्तिमन्तरे णासिद्धेः न समुच्चयोपपत्तिरिति संक्षेपः । Subject: For Private and Personal Use Only 5158 Ucchrikhalavida. Bemarks:- The Ms is in a fairly good condition. On the title
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy