SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8150 A DEBORIPTIVE CATALOGUE OR वृत्तिरेव युक्तः। End: तस्मादुत्तरमीमांसायामपि उपक्रमप्राबल्यमविगीतम् ॥ एवं च सकलामांसकव्यवहारविरुद्धो नयसरणिग्रन्थानमिरवर्वाचीनैः स्वमतस्येतरमतवैलक्षण्यप्रकटनाय कल्पितोयमुपक्रमोपसंहारबलावलव्यत्ययो यवनगुरूपदिष्टशौचमुखक्षालनपौर्वापर्यव्यत्ययवदुपेक्षणीयः प्रापाणिकैरिति सिद्धम् ।। Colophon: इति श्री अप्पय्यदीक्षितेन विरचितः उपक्रमपराक्रमः समाप्तः । इदं उपक्रमपराक्रमस्य पुस्तक वरखेटि शेषगिरिणा लिखितं स्वार्थ परार्थ च । अनेन श्रीमदस्मदादिगुरूणां मध्वाचार्याणां हृत्कमलमध्यनिवास्यनन्तकल्याणगुणसम्पूर्णक्षीराग्धिशायिभारतीर. मणमुख्यप्राणान्तर्यामिश्रीवेदव्यासहयग्रीवनरसिंह वामनवरदराजपाण्डुरंगगोविन्दकेशवराजगोपालश्रीकृष्णवेङ्कटेश वराहरामचन्द्रभार्गवमत्स्य कूर्मदत्तात्रेयात्मकश्रीलक्ष्मीनारायणः प्रीयतां । श्रीवेङ्कटे. शार्पणमस्तु । सत्यविजयतीर्थपूज्यचरणेभ्यो नमः । Subject: Upakramapa rákrama. Bermarks:--The Ms. is in good condition. The pious scribe of this Ms, is a Madbrva. This work of Appayyadskpita has appeared in theChow. kam ba Sanskft Series, along with part 2 of Bhedadhikkära. For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy