________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6144
A DESCRIPTIVE CATALOGUE or
॥ प्रकरणसुभाषितम् ॥ 6977. PRAKARANASUBHĀSITAM. Burnell's Catalogue No. 9535 Page 38. Left column, Substance- Palm leat. Size-15x1} inches. Leares ---11. Lines -78 to a Page. Script-Grantha. No. of Granthas-300. Author-?. Incomplete. Not printed. Beginning:
हरिः ओम् ॥ शुभमस्तु । प्रथमाध्यायस्य । चोदना । स्वाध्यायोऽध्येतन्यः । वर्णकान्तरं । अष्टवर्षे ब्राह्मणमुपनांत । तमध्यापयीत । ओम् । वायव्यं श्वेतमालमेत भू. तिकामः इति विधिः । वायुर्वै क्षेपिष्ठा देवता । वायुमेव स्वेन भागधेयेनोपधावति । स एवैनं भूतीं गमयतीत्यर्थवादः॥१॥
औदम्बरो यूपो भवति । ऊर्वा उदंबरः । ऊर्क पशवः । उर्जेवास्मा ऊर्ज पशुनावरुद्ध । ऊर्जावरुध्या इति ॥२॥
शूर्पण जुहोति । तेन ह्यनं क्रियते इत्यर्थवादः ॥ ३ ॥ उरुं प्रथस्वेत्ययं कश्चिन्मन्त्रः ॥ ४ ॥
ओम् अष्टका कर्तव्या इत्यादि । वर्णका। यां जनाः प्रतिनन्दन्तीत्ययं मन्त्रोऽष्टकाश्रावस्याङ्गम् ॥ १॥ End:
अमा वैष्णवमेकादशकपालं निर्वपेत् अभिचरन् सर.
For Private and Personal Use Only