SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra $140 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF न तु श्रुतिविरुद्धानां न च मूलान्तरस्पृशाम् । श्रौतक्रमविरोधेन नाचामस्मृत्यमानता । अर्था यवादिशब्दानां वाक्यशेषानुसारिणः ॥ आर्थाविरोधे मानत्वं म्लेच्छव्यवहुतैरपि । .... वेदाः कल्पसूत्राणि डोलकाद्यव्यवस्थितम् ॥ मानं व्याकरणं नान्ये शब्दार्था लोकवेदयोः । शब्दार्थ आकृतिर्व्यत्कौ लक्षणाक्षेप संभवात् ॥ अविरोधादभयवाक् निन्द्यन्ते वार्त्तिकेन या । श्रुतिस्मृत्योः विरोधे द्राक् विस्रम्भश्रुतिबोधिते ॥ यद्याचारे विगानं स्यानादृत्योऽष्टहेतुकः / बाह्यशास्त्रं च नापेक्ष्यं शिष्टाचारस्य मानता ॥ बलीयस्यार्यविहृतिः म्लेच्छानां व्यवहारतः । स्मृत्याचारविरोधे च नाचारस्य प्रमाणता । निवृंदादिपदार्थच स्तोत्रीया नवकादिकः ॥ तृतीयः ॥ प्रामाण्यमुद्भिदादीनां विशेषेण च वार्त्तिके । कर्मनामोद्भिदादिः स्याचित्राज्यादिपदं तथा । तथावारस्तथा श्येनो वाजपेयपदं तथा । आग्नेयादिर्गुणविधिर्जात्यर्थे बहिराज्य के !! यौगिकप्रोक्षणीशब्दः निर्मन्ध्योऽपि तथाविधः । For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy