SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5186 A DESORITTIVE CATALOGUE OZ सत्र विचार्यते किं कपिजला: पविविशेषाः प्रयचत्वारा पत्र वा यथोत्साहं विकल्पेनालन्धव्याः । अथवा प्रय एवेति तत्र वहुवचनस्य त्रिप्रभृतिषु परार्षपर्यन्तेषु प्रचुरप्रयोगात् ....वत्यवधारणेन सर्वेषां शाखादंगत्वप्रतीते व्रीहियनन्यायेनानीयते । End: स्थित होकादशे प्रथमपादे बीहीनवहन्ति तण्डुलान् पिनष्टीत्यादौ किमवघातपेषणे सकृत्कार्ये उत तण्डुलनिवृत्तेरापिष्टनिवृत्तेवावृत्येति संशये सकृदनुष्ठानेन शास्त्रार्थसिद्धेर्नावृत्तिरिति प्राप्मेऽवधातादेष्टार्थत्वेन . शीलनीयमिति दिक् । Colophon; इति भीमत् कोल्हापूरकरकिण्डयुपाख्य वैदिकविधाप्रतिष्ठापकलीमहटेशसरिसूनुना रामचन्द्रेणोनीतायामधिकरणमा लायां संख्यामुष्टयधिकरणाक्षेपसंक्षेपः ।। Bubject: Adhikaragamili-Sankhyimulyadhikaranikeeper sapkyepa only. Bemarks:-The Ms. is in good condition; bnt the writing on the first and the last sheets is very much effaced. This again is a work bringing together the Adhikaranas of the Mimims. It is by Rimacandra, son of Venkatelasini of Kolhapur, . Mahratta Brahman. For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy