SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धकत्वात्र धर्माधर्मयोः प्रामाण्यसम्भवः । न च शक्त्या सदसम्मवेऽपि लक्षवाध्याहारादिना तत्प्रतिपादनम् यथाभुतार्थप्रतिपादनेनैवोपपत्तावन्वयानुपपत्यभावेन तत्समवात् । न च तात्पर्यानुपपत्या तचकल्पनम् । End: व्याख्यातं तुल्यानां योगपद्यमगृपमाणावशेषाणाम् ॥ 'आग्नेयं कृष्णग्रीवमालभेत सौम्यं बञ्जमायेयं कृष्णग्रीवं पुरोधायां स्पर्षमान' इति भुतम् । तत्राग्नेययोस्सान्नाम्यवदेवतक्यात्चन्त्रेण प्रदानम् । न च तंत्रत्वे द्वितीयाग्नेये पाठावगतं सौम्योत्तरत्वं द्वितीयाग्नेयोतरभावि पदार्थे द्वितीयाग्नेयोत्तरत्वं च बाध्यतेति वाच्यम् । प्रयोगविष्यवगतयोगपद्यानुरोधेन पयोयागे दधियागोतरस्यैव द्वितीयाग्नेये सौम्योत्तरत्वस्यापि पाठेनाबोध नात् । द्वितीयाग्नेयोचरमाविस्विष्टकृदादिपदार्थस्य द्वितीयाग्नेयेन सह पाठाभावेन तस्मिन् तदुत्तरत्वस्याप्रामाणिकत्वाचति प्रासे दधिपयोयागयोः कधिचत्पाठेऽप्य. वर्जनीयतयान्यथासिदोर्वक्रमकल्पको न योगपचं वाघते । प्रकृते तु यदि तन्त्रत्वं विवक्षितं स्यात् तदाग्नेबयोः अव्यवधानेन पाठः स्यात् । सौम्योचरं पाठस्त्व. नन्यथासिदोऽपूर्वपपि क्रमं कलयेतेति युक्तस्तेन योगप 648 For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy