SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SummarMMOnline 192 Beginning: ...पि लक्षणयोपखापकत्वसंभवात् । “ तद्धितेन च. तुर्थ्यावे " ति चतुर्ध्या एव शिष्योपन्यासो निस्तात्प. र्यका स्यात् । किं च यदनये च प्रजापतये चेत्यादौ होमसमभिव्याहाराचतुर्था तदन्वथाहकारकलक्षणा युक्ता अपनीतदेवताकप्रकृतयागानां देवतान्तरसंबन्धविधिपरे ये मदयमास्तानग्नये दात्र इत्यादौ च । तथा दानप्रकरणाम्नाते अग्नये पवमानायाष्टाकपालं निर्वपेदित्यादौ तु न याग इति समभिव्याहारो न वा प्रकृतयागग्रहणमिति कथं चतुर्णा देवतात्वलक्षणसिद्धिः। End __न च सापकस्मेन्द्रियादेरिव कथं कारकत्वमिति श क्यम् । अवघातादेरिव ज्ञापकानामपि केषां चिदम प्रति नियमविधिता तादावगमात् । तावता च प्रकृतहेतुतानिर्वाहात् । एवं नाखिलवेदस्य धर्ममूलत्वासंभवः। धर्म बोधयतामपि श्येनादिवाक्यानां निषधानां च पारायणं ब्रह्मयज्ञादि निर्वतनद्वाराऽधर्मप्रतीकारकत्वात् । प्रायशिचविध्यपेक्षितनिमित्तसमर्पकत्वेन विदाक्यवस्परंपरया धर्मप्रमोपयोगाच । संभवति....शाखाविप्रकर्णिमूल भृतिविदामपि मन्वादीनां ताद.... ॥ Subject: Mlinimsinyayaprakabikávyakhyä otherwise known us Bhimalaikira. For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy