SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5112 A DEBORIPTIVE CATALOGUI Or End: आनन्दममृतं ज्ञानमजं साक्षिणमीश्वरम् । ब्रामं सर्वमसर्व सदसहन्दे हरिं विभुम् ॥ १॥ मीमांसार्णवसम्भूतैः कुमारस्वामिनोद्धृतः । न्यायरत्नैरहं माला संग्रथ्नामि मनोरमाम् ॥२॥ तत्र स्वाध्यायविध्यर्थः [अर्थ] प्रथमं तावदुच्यते । आचार्यदृष्टिमाश्रित्य प्रतिपक्षनिरासतः ॥३॥ तत्र तावदिमं केचित्पूर्वपक्षं प्रचक्षते । आचार्यकनियोगार्थः स्वाध्यायस्तत्प्रयुक्तितः ॥ ४ ॥ तस्मासिद्धः काम्यनित्यविशेष इति-- पार्थसारथिना सम्यग्विशेषः काम्बनित्ययोः। आचार्यमतमाश्रित्य न्यायलेशा प्रदर्शितः ॥ Colophon: इति यज्ञास्मसूरिसुत पार्थसारथिविरचितायां न्यायरत्नमालायां नित्यकाम्यविवेका॥ भुवनत्रयविख्यातः श्रीमयज्ञास्मनन्दनः । सत एष श्रुतं प्राप्य विश्रुतः पार्थसारथिः ॥ शके १७६९ वर्षे कालयुक्तनामाब्दे श्रावणकृष्णबुधौ तृतीयाहरे अमृतवेला(यां)काशीक्षेत्रे वासुदेवपितलेन लिखितम् । समाप्तः । सुखं भवतु । Subject: Nyayaratnamälä. Remarks:-The Ms. is in a very good condition. On the title page is given, इदं पुस्तकं भैरवदेवज्ञात्मजगंगाधरदेवज्ञस्य न्यायरत्नमाला - For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy