SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः । अकरोजैमिनिमते न्यायमालां गरीयसीम् ॥ तां प्रशस्य सभामध्ये वीरः श्रीबुकभूपतिः । कुरु विस्तरमस्यास्त्वमिति माधवमादिशत् ॥ End: आविज्यं किं त्रिवर्णस्थं विप्रयोग्येव वाग्रिमः । विद्यावत्वान्न तद्युक्तं ब्राह्मणस्यैव तत्स्मृतेः ॥ विप्रक्षत्रियवैश्यानामधीतवेदानां विद्यावरवादाविज्म मस्तीति चेत्र । तस्माद्विप्रस्यैवार्त्विज्यं ॥ देवानां स्थितिकृत्पुरो हरिहरोऽभूस्सूत्र कुज्जमिनिः तद्भाष्यं शबरोभ्यधाद्गदितवांस्तद्विस्तरं माधवः । सोयं नित्यकलत्रपुत्रजनकप्रज्ञाधिपत्यस्थितिदीर्घायुस्सह बन्धुभिर्विजयतामाचन्द्रमातारकम् ॥ Acharya Shri Kailassagarsuri Gyanmandir Dolephon: इति श्रीमत्रिकाण्डमीमांसामण्डनप्रतिवसन्त सोमयाजि माधवविरचिते जैमिनीयन्यायमालाविस्तरे द्वादशाध्याये चतुर्थः पादः । समाप्तो द्वादशाध्यायप्रसङ्गः ॥ Subject: Jaiminlyanyayanälävistara. I. 1. to XII. 4. 640 For Private and Personal Use Only 5107
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy