SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSCRIPTI 5100 'प्राणो दशोऽपान: ऋतुः तस्माजञ्जयमानो बयां मयि द. सक्रतुः' इति 'प्राणापानावेवात्मन् धत्ते सर्वमायुरेति' इति। इदमुदाहरणमुपलक्षणम् ज्योतिष्टोमप्रकरणगतस्य तीर्थे स्नाति तीर्थमेव समानानां भवतीत्यादेः । गात्रविनामेन विदारितमुखपुरुषो जंजयमान इत्युच्यते । पूर्वाधिकरणे ये पक्षा उपन्यस्ताः पुरुषमात्रधर्माः क्रतुयुक्तपुरुषधर्माः शुद्धधर्मा इति त एवात्रापि विचार्यत्वेनानुवर्तन्त इत्याहतत्र मंशय इति ॥ End: मोम इति सोमलतेत्यर्थः । श्रुत्या सोमेन यजे.... नुतावताकथमंगाना यागार्थत्वमेव न संस्थार्थत्वं तत्राहतत्संस्कारार्थ इति । सोमद्रव्यसंस्कारार्थ इत्यर्थः । तद्वारत्वाचागीय....किंच प्रकरणावि....... सिन संस्थानां दीक्षणीयाद्यग्राहकत्वामित्याह....सर्व चेति सिद्धान्तमुपसंहरति । तस्मादिति उक्त्यादि....विशेषात्स ...समानं दीक्षणीयाधंगविधानं येषां ते तथोक्ता इति पूर्वपक्षसूत्रार्थः । ये...पराक्रमः पुरा लोकपालनपरो (महा) नटः । अष्टपादकरभो महानभव षष्ठपाद इह तस्य चिन्तितः॥ .Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीकृष्णानन्दपूज्यपादशिष्य For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy