SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS भावार्थाः कर्मशब्दाः ॥ द्वितीयाध्यायस्य शास्त्रसंगतिं कथयितुं प्रथमाध्याय सिद्धमर्थं अनुपपतिं प्रथमयति । धर्मस्य प्रमाणं धर्मप्रमाजनकं प्रामाण्यमित्यर्थः । कचित्पु. स्तके प्रथमाध्याये धर्मो वेदस्य प्रामाण्यमिति पाठः । तदा वेदपदं स्मृत्याचारसामर्थ्यानामुपलक्षणमिति बोध्यं प्रथमेऽध्याये प्रामाण्यं विविष्य दर्शयति- प्रथमे पाद इति । End: Acharya Shri Kailassagarsuri Gyanmandir चोद्रनायाः....ति प्रामाण्यं निरूपितमिति शेषः । अनुषङ्गो वात्रिपाद्यामिति तत्राप्यर्थवादाधिकरणे अर्थवादप्रमाणं मन्त्राधिकरणे मन्त्रप्रामाण्यं विस्मृतिपादे स्मृत्याचारप्रामाण्यं नामधेयपादे नामधेयवाक्यशेष सामर्थ्यानां प्रामाण्यमुक्तमिति विवेकः । क्वचिद्रुणभेदाद्भेदं निरस्यति । एवमिति । एकस्मि अपि करण्यध्येतुभेदे न द्वयोरुत्पत्तिविध्योः संभवादिति भावः । अधिकरणार्थमुपसंहरति — तस्मादिति ॥ शिष्याणां सुखबोधार्थ लक्षणार्थं वक्ष्यमाणलक्षणार्थं च कारिकया परिगृह्णाति । शब्दान्तरेति । ससंख्यैः शब्दान्तराभ्यासगुणैः नाम्नाद्रेण प्रकरणान्तरेण च सहसा पदादित्रयाणामयं भेदः नादितः तस्मिनध्याय इति शेषः । ततः परं वृतीध्याये एवां भिन्नानां कर्मणां विनियोगाच For Private and Personal Use Only 5108
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy