SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5100 A DEBORINTIVE CATALOGUB OP आनायस्य क्रियार्थत्वात् । तत्रास्मिन्नध्याये करिप्यमाणार्थवादमन्त्रस्मृतिनामधेयविचारस्य संगति कथ. यितुं प्रथमत्रवृत्तार्थ कीर्तयति । अथातो धर्मजिज्ञा. सेत्यति । अथातो धर्मजिज्ञासेत्यत्र धर्मो जिज्ञास्यत्वेन विचार्यत्वेन प्रतिज्ञात इत्यस्य या जिज्ञासा शो(?)मस्य विचारे लक्षणाप्रकारस्तु प्रथममूलव्याख्याने सम्यगस्मामिरुपपादितो द्रष्टव्यः। ननु कैः धर्मो विचार्यत इत्यत्र.... प्रमाणता प्रमाणं च स्वरूपं च साधनं च फलं च प्रमाणस्वरूपसंबन्ध सफलानि । तैर्धर्मे किं प्रमाणम् ॥ Bnd: शिष्याणां सुखग्रहणार्थ वृत्तं वर्तिप्यमाणं चार्थ कारिकायो...प्यादर्शयति- सोमार्धेति । 'औदुम्बरो यूपो भवति' इत्यादिर्विधिशब्दार्थः यद्वा विधिश्चोदना तथापि च नामादिभिर्युतो नामादिचतु...वं यात्मको वेदश्च तद्वेदेति वेदं रूपमूलमिति स्मृतिः। मन्वादि स्मृतिच तद्वतीत्यनेन वाह्यस्मृतिव्यावर्तिता यद्वा तद्वद्वेदवदिति दृष्टान्तः निरस्तदोष चरितमाचारह धर्मे प्रमाण इति सिद्धम् ।। परं तु द्वितीयायध्यायेषु सद्भेदप्रकारत. बेदप्रयोगेति कचिकचित्पारप्रयोगश्चतुर्थाध्यायाः संहता ॥ विनियोगशेषत्वं क्रमस्थाप्युपलक्षणं फलम् ।। फलकामाघधिकार आदिशब्देन नामान्यातिदेशादयोग For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy