SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6094 A DESCRIPTIVE CATALOGUE OF यज्ञकर्मप्रधानं तद्धि चोदनाभूतं । तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् । विशेषातिदेशस्येह हेतुत्वात्तदहश्चिन्त्यते । स च त्रिविधः मन्त्रोहः सामोहः संस्कारोहश्चेति । यद्यपि साम्नो मन्त्रत्वऋगक्षराभिव्यक्तिजनकत्वेन संस्कारकर्मत्वं चास्ति तथापि तदूहस्य न्यायान्तरसाध्यत्वाद्भाज्यादौ पृथगुक्तिः । ऊहश्च प्राकृतप्रयोगस्यान्यथाभावः । स च द्विविधोन्यसंबन्धरूपो विकाररूपश्चेति । अवघातादि संस्कारोहस्य नीवारादिसंबन्धरूपत्वात् । मन्त्रोहस्य सूर्यादिपदप्रक्षेपरूपत्वेन एकधैकधेत्यावृत्यादिरूपत्वेन च मन्त्रविकाररूपत्वात् । सामोहस्योत्तरग्रन्थपठितर्गक्षरमंबन्धरूपत्वेनायीभावादिविपर्यासरूपत्वेन चोभयरूपत्वात् । प्राभाकरास्तु संस्कारोऽपि विकारभेदः कारक भेदेन कियाया विकारादित्याहुः ॥ End: आज्यसंस्थाप्रतिनिधिःस्याद्रव्योत्सर्गात् । उत्सृजतेस्त्यागवाचित्वेन व्यापारोपरमपरत्वे लक्षणापत्तेः प्राजापत्येषु त्वाज्येनेति वाक्यस्यायवाक्यबुद्धप. शुद्रव्यकत्वेन विरोधवत्तान् ब्रह्मसान्यालमत इत्युत्कर्षविधेरुत्पत्तिवाक्यबुद्धपशुद्रव्यकत्वेन विरोधाभाना दुसजतेः व्यापारोपरमे लक्षणेति वैषम्यम् । शेष संस्थापेति For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy