SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5092 A DESORIPTIVE CATALOGUE or भावान व्यवस्थायां प्रमाणमित्युत्थानात्संगतिः स्फयश्चति ॥ 'स्फयश्च कपालानि चामिहोत्रहवणी चार्क च कृष्णा. जिनं च शम्या चोलूखलं च मुसलं च षच्चोपला च' इत्यनुक्रम्येत्यर्थः तथेति ॥ 'कपालेषु श्रपयति' अग्निहोत्रहवण्या हवींषि निर्वपति, 'शूर्पण विविनक्ति कुष्णाजिननयस्ताखल. स्या वस्तुणाति' 'शम्यायो दृषदमभ्यादधाति' 'उलूखलमु. सलाभ्यामवहान्त' दृषदुपलाभ्यां पिनाष्टि' इत्येतेषामादिशब्देन ब्रहणम् । Euc: आज्णच मर्वमंयोगात् ।। शूणीति नन्वत्र कथं पादभेदः । कथं वा पूर्वपादा. नन्तर्य । कथं वानुष्ठानचिन्तात्मिकाया शेषकार्यकर्तव्यता चिन्तायाः शेषाध्यायसंगतिरित्याशङ्कय पूर्वपादान्ते चतुः कृतपुरोडाशार्पणस्य शेषप्रतिपत्तिरूपभक्षणार्थतारूपेण न तत्प्रसङ्गाच्छेषकार्याणि हृदयमागतान्युपांशुयाजाज्या अपि कर्तव्यानि न वेत्यस्मिन् पादे चिन्त्यते * न तावदाद्या धौवस्वाज्यस्य पश्चाद्भावपुरोडाशशेषप्रतिपत्त्यर्थस्विष्ट .... ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy