SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3074 A DESCRIPTIVE OATALOQUB Or Beginning: आविष्करोतु विबुधैरभिनन्दनीयां बाचं स कोपि मम वल्लवसार्वभौमः । वंशोऽपि यत्परिगृहतितया बिभर्ति वाचालता त्रिभुवनैकविमोहायत्रीम् ।। अधिगत्य कलामखिलामग्रभवाद्वेङ्कटाद्रियज्वगुरोः । वचनैरनतिप्रचुरैयाकुर्वे शास्त्रदीपिका विशदाम् ॥ विबुधाः प्रणम्य मूर्ना बहुधा वः प्रार्थये कृतावस्थाम् । अपयत शं सूक्ष्मां निन्दत परतोऽभिनन्दत वा ॥ परिलिखतः किचिदपि प्रकृतिर्भवति प्रमाद इति । अन्विष्य गुणगणानप्याभिनन्दत वीतमत्सरा विबुधाः ॥ आम्नायस्य क्रियार्धत्वादानर्थक्यमतदर्थानां तभादनित्यमुच्यते। ननु अर्थवादादेः प्रामाण्यविचारस्य धर्मविचारात्मकस्वाभावात् कथं शास्त्रसङ्गतिरित्याशङ्कथ शास्त्रार्थप्रदर्शनपरप्रथमस्त्रार्थकथनेने शास्त्रसङ्गतिं तावदर्शयति ॥ अथात इति ॥ End: ॥ नामधेये गुणश्रुतेः स्यात्॥ * * मत्वर्थलक्षणादोषो नास्तीत्याक्षिप्यतेऽधुना ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy