SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5066 Beginning: www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF नाङ्गान्यप्येकस्मिन् प्रयोगेऽभ्यसितव्यानीत्याशजय शास्त्रीय एव षोडशिग्रहणादौ प्रयास गौरवेण फलगौरवांगीकारात्सांगप्रधानस्य फलसामग्रीत्वेनैकैकस्य वदभावाच्च न शास्त्रीयेण प्रयासभूम्नाफलभूयस्त्वमित्याह 'अङ्गानां च सकृत्कृतिः बहुवचनेन' | 'वसन्तायकपिञ्जला नालभेते 'त्यत्र वहुवचनस्य द्वित्वाधिकसर्व संख्यावाचिस्वेन चतुष्ट्वादेरपि शास्त्रीयत्वाच्छास्त्रीयप्रयासाधिक्येन फलभूयस्त्वमित्याशङ्क्यैकादेया पडदेया इतिवद्विशेषाणामशाब्दत्वेन बहुत्वस्य सामान्यवाचित्वात् । मने गृहपतिरसंयोगात् ॥ सत्रे जनादयः संस्कारा गृहपतेरेव भवन्त्युत सर्वेषा - मिति चिन्त्यते । तत्र गृहशब्देन कर्मोच्यते तस्य सर्वेऽपि त्वामित्यालय (?) इति कस्यचिद्विशेषसंज्ञा व्यर्था । तेन तस्यैव फलभूयस्त्वनिमित्ता संस्कारा नान्येषामित्याशङ्कम गृहपतिसमाख्यायाः आर्विज्यपदार्थकरण निमित्तत्वात् रामायणेsपि "क्षत्रियो याजको यस्य चण्डालस्स विशेषतः । कथं सदसि भोकारो हविस्तस्य सुरेव च ॥” इति लिंगात् ' राजयाजकयाज्यस्य विनश्यति यथा हविः ' इति महाभारतोय 'ब्राह्मणानामेवार्त्विज्यं नेतरेषा' मित्याह For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy