SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5064 www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF मूलदण्डया रवा दर्व्या जुहोतीत्यनेन प्राप्तत्वात्प्रख्यान्यायेन नामधेयं दर्विद्दोमशब्दः । तत्रापि लौकिकानां स्थालीपाकादीनां कर्तरि दाविहोमिक इति प्रयोगात्तेषामेव ना. मेत्याशङ्कय वैदिकेsपि वास्तुहोमे प्रयोगापाते तमपि नाम तत्रापि यजुत्पत्चीनां चतुरवचं जुहोतीति होमत्वाचन्नामत्वमाशङ्कथ यागाद्धोमस्य भेदाज्जुहोत्युत्पचीनामेवाग्निहोत्रादीनां नामेत्याह ' तत्प्रख्वत्वाद्दर्विहोमः संज्ञा ' । सा वैदिकेष्वपि जुहोतीनामेव साम्यात् तस्मिन् सोमः प्रवर्तेतान्यक्तत्वात् दविदोमेष्वव्यक्तत्वात्सामधर्मा विदेश इत्याशङ्कय यागहोमयोर्भेदान्न सोमधर्माः । नाप्यग्निहोत्रनारिष्ठादिधर्माः । नारिष्ठाध्मादीनां त्र्यंबकहोमे सम्भ बदर्शनालेन तेऽपूर्वा एवेत्याह 'अपूर्वास्तेन सम्पताः । १ उपांशुयाज एव ॥ किमुभयत्र स्यादुत पौर्णमास्यामेवेति चिन्त्यते । तत्रोपांशुयाजमन्तरा यजतीत्यविशेषेण पुरोडाशद्वबलविवे काले विधाना दुभयोषपर्वणोः पुरोडाशद्वयस स्वादुभघोषांशु यागः स्यात् । तव चान्तराळविधिनैवोपलक्षण्यानयतायतः पौर्णमासी कालसिद्धावपि प्राधान्यार्थे कालविधेः स्वीकार्यार्थस्वादर्श For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy