SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRITS 3366 मामैषीः कमले भृशं विकिरति श्रीरामचन्द्रप्रभु.. स्त्वामित्यम्ब तवास्ति पूरणकरः सर्वो नृपाणां गणः । भ्राता ते विधुरम्बुधिः किल पितापीतः परे पूर्यते मामवी न स कृष्ण एष हृदये यस्त्वां चिरं धास्पति ॥१॥ तस्य चक्रवर्तिनः सम्यगानन्दाय भगवळ्यासपादप्रणीत ययातिचरितमाश्रित्य गुहवंशनभस्तलैकहंस गौडेन्द्रमहामात्यकविपण्डितप्राप्तविश्वासस्थानपदवीकश्रीहर्षपदाभिषेयानामात्मजस्य रामचन्द्रकवेविरचना नवीनमैन्दवानन्दनामनाटकमेतदाराधनार्थ मह्यमभिरोचते । तत्र परामृश्यतु भवान् । सूत्रधारः । प्रिये, किं यस्य प्रार्थयितव्यञ्चैतत् । कृताञ्जलिः प्रणिपत्य याचे महानुभावाः परिहासतोऽपि । सापाच निन्दाच परीक्षकत्वादयुज्यमानामिह नावहध्वम् ।। नटी । अह इम् । अविजा उत्फुल्ला अलआ कुसुमहसिअ सोहणी अवासन्ती । एको भमरजुआणो किं कुणउदुवे पलोअचो॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy