SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org SANSKRIT MANUSCRIPTS कनिकषोपलप्रायं नाटकं शाकुन्तलं नाम चिकीर्षुरविनपरिपूरणाय सम्प्रदायानुभवसिद्धं चतुर्दशभुवनात्मकश्रीमदीशान सम्प्रार्थनारूपमङ्गलमाचरति ॥ येति ॥ आद्या सुटिप: "अप एव ससर्जादौ ” इति स्मरणात् । या अभिरूपातनुरिति शेषः ॥ तथा च एकः परमेश्वर एव चतुर्दशभुवन निर्माणशासनधौरन्धरी चतुरचतुराननदण्डधरखण्डकतया जन्मलययोलय प्रदस्त व्यतिरिक्तेषु त्रयस्त्रिंशत्सङ्ख्या केष्वतिथिनन्दनेषु कभिदध्याद्वारवत्यादिषु स्थलजलेषु प्रतियुगं जन्मलय योरधीनीभवतीति कवेर्भाव इति दिक् ।। Acharya Shri Kailassagarsuri Gyanmandir 419 Colophon: इति महाराजपद + शाकुन्तलसञ्जीव नाख्यटिप्पणे सप्तमोऽङ्कः ॥ बहुधान्यनाम संवत्वरे उत्तरायणे माघमासे शुकपक्षे तृतीयायां तिथौ शुक्रवासरे इदं पुस्तकं नारायणद्रविडेन लिखितम् । यादृशं पुस्तकं + मम दोषो न विद्यते । Subject: Sakuntalavyakby otherwise known as Sanjivani. Remarks:-The Ms. is in a fairly good condition. A paper transcript of this Ms. is found in this library. See T. V. No. 478. This commentary is not available in print, 9 8841 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy