SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3386 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF या सृष्टिरित्यादि । ईशः अवत्विति संबन्धः । कीदृशः 1 शिवः १ प्रत्यक्षाभिरिन्द्रियग्राह्याभिरष्टमूर्तिमद्भिः प्रपचः उपेतः । कीदृश्वस्तनवः १ या त्रटुर्ब्रह्मणः आद्या प्रधाना सृष्टिः अनेन जलमयी तनुरुक्ता । " अप एव ससर्जादों " इति विधिस्मरणात् । या विधिहुतं विध्युक्तप्रकारेण दत्तं हविः हन्यं वहति दधाति देवतार्थमिति शेषः । " देवेभ्यो इव्यं वहति" इति श्रुतेः । अनेन अग्निमयी तनुरुक्ता || End: महाभाग इत्यादि । महाभागो महाभाग्यः । अभिन्नस्थितिः अविहितमर्यादः । " मर्यादा धारणा स्थितिः" इत्यमरः । वर्णानां ब्राह्मणादीनां मध्ये अपकृष्टोऽपि अकिञ्च नोऽपि अपथमार्ग न भजते । सद्योऽपि संसर्गयोग्ययोवे (१) त्यभिप्रायः । तथाप्येवमपि परितः विविक्तेन परिचरिमासे (१) वितमविविक्तं विजनं येन । यथोक्तं येन मनसा उपलक्षितः । जनाकीर्ण प्रजासंकुलं इदं गृहं हुतवहपरीतमिव अनलाकान्तमिव मन्ये प्रवेष्टुं दुस्सह मित्यर्थः । अभ्यक्तमिवेत्यादि ॥ स्पष्टोऽर्थः । अमो किपिवामेदरेणे अणिवि अरेदि अहो अ......... ॥ Colophon: (Sheet No 66). इति को (क) वेमभूपालविरचिते कुमारगिरिराजीये शाकुन्तल व्याख्याने तृतीयोऽङ्कः ॥ Subject: Abhijñānaśākuntalavyākhyāna. For Private and Personal Use Only 1-5 Acts, 5th
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy