SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3882 www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF || अभिज्ञानशाकुन्तलव्याख्यानम् ॥ 4308. ABHIJÑĀNAŚĀKUNTALAVYAKHYĀNAM. Burneli's Catalogue No. 10578. Page 178. Right column. Substance-Palm leaf. Size-17 x1 inches. Leaves68 (4-66). Lines-7 to a Page. Script-Grantha. No. of Granthas-1800. Author - Kātayavemabhūpah. Complete. ( wants beginning). • Beginning: ( आर्यमिश्रः प्रथममेवाज्ञतम् - ) अभिज्ञानशाकुन्तळं नामापूर्वी नाटकं प्रयोगेणालयितामिति । प्रयोगेण (अमिनयेन अलतियां भूयतां प्रकटीक्रियतां इति) शाकुकुन्तळं शकुन्तळामधिकृत्य कृतम्। " अधिकृते ग्रन्थे " इत्यण्प्रत्ययः । अभिज्ञानप्रधानं शाकुन्तळं अभिज्ञानशाकुन्तलम्, शाकपार्थिवादित्वात्समासः ॥ प्रवर्ततामित्यादि ॥ पार्थिवः राजा । जातावेकवचनम् । प्रकृविहिताय प्रकृतीनां प्रजानां हिताय इष्टाचरणाय प्रवर्ततां प्रयaai आत्मभूः स्वयंभूः परमेश्वर इत्यर्थः । ममापि पुनर्भवं पुनर्जन्म क्षपयतु अपाकरोतु । अत्र भरतः नाव्यार्थस्य परिसमाप्तस्वादनु....त्वमुत्सृज्याशिषं प्रत्युक्तवानित्यनुसन्धेयम् । अत्र शुभशंसनात्प्रशस्तिर्नाम सन्ध्यङ्गमुक्तं भवति । यथा For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy