SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: SANSKRIT MANUSORI TA लोचने प्रत्यूहाभावाय तमुपासह इति कौमोदकीलक्ष्मेति सगवनामधेयोपादानस्य नाटकस्य वीररसप्रायस्वं सूच यतीति केचिदुपदिशन्ति ॥ इष्टदेवतां नमस्करोति ॥ विरमतीति ॥ मकरन्दशब्देन शृङ्गारादयो लक्ष्यन्ते । शब्दब्रह्माख्यं परि... मळमिति व्याकरतात्पर्येणोक्तम् । गङ्गेति एव ..... स्रोतसो रूपाणि ब्रह्मणः कमण्डलुजलस्रोतांसि । मन्दाकिनी वियद्गङ्गा । भोगवती पाताळगंगा । एतदम्यानि एतत्स्व. रूपाणि । त्रिलोकी लोकत्रयम् । श्रुतिशष्कुलीवलमितस्या मवगाही कर्णगोळकावच्छिन्नाकाशाश्रयः शब्दरूप इत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir कवीनां वीरयशोरसायनमधुरस्यन्दः कवीनां काव्यमि त्यर्थः । जागर्तु प्रकाशताम् ॥ Colophon: 1 इति मुरारिव्याख्या परिसमाप्ता ॥ इति काश्यपगोत्रजस्य वरदराजसूरेः सूनुना कृष्णेन विरचिते मुरारिव्याकरणे प्रथमोऽङ्कः ॥ Subject: Anargharāghavanātakavyākhyānam 1-7 Acts. Com plete. Remarks:-The Ms. is in a fairly good condition. For other works contained herein see No. 4264. -- 3821 The author of this commentary, Krana was the son of one Varadarajasuri and belonged to the Kiéyapagotra. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy