SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESORDITVE QATALOGUE OF अध्याजभक्तिसुलममन्यादिममुखं महः ॥ १॥ ऐश्चर्येहावनित्यं नमो वाग्वादिभिः सुरैः। बन्दनीयां भजे वाणी स्वाभीष्टफलसिद्धये ॥२॥ बोम्मकन्दप्पयाचार्य वन्दे यस्य कृपावशात् । अपि बालाः प्रपरभन्ने बैदुष्योत्कर्षशालिनः ॥३॥ अस्ति शब्द द्विमीमांस्यां प्रमाणे च कृतश्रमः । भारबाजो नृसिंहायुसुतो हरिहरः सुधीः ॥ ४ ॥ व्युत्पन्नशब्दः प्रथितो यत्र व्युत्पन्नतामगात् । सोऽयं हरिहरः प्राह टीकामानघराघवीम् ॥ ५ ॥ इह खलु मुरारिति प्रसिद्धो महाकविर्नाटकरूपप्रबन्धनिर्माणब्याजेच सकरपुरुषार्थसाधनं रामचन्द्रचिन्तनमभिसन्धाय प्रारीप्सितस्य ग्रन्थस्याविशेष परिसवामिपितान “आशीर्नपस्क्रियावस्तुनिर्देशो वापि तन्मुखम्" इत्यालङ्कारिकी मर्यादामनुसृत्य समुचितेष्टदेवतोपास्तिप्रतिपादनपर नान्दी प्रबधाति ॥ निष्प्रत्यहमित्यादि । End: मधुस्यन्द इत्यनेन तस्य सहदयानन्दजनकतया निर्दोपत्वम् । शब्दार्थालङ्कास्वचा च दर्षिता। तेन सगुणौ सालङ्कारौ निष्ठा च भन्दार्थदर्शितौ तयोरेव काव्यत्वात् । एतेन प्रकृती काव्यमित्युक्त भवति तज्जागर्नु अविरामेण प्रकाशताम् । Colophon: नायकानन्दो नाम सप्तमोकः । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy