SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSCRIPTI 3711 Beginning: प्रहदाभिमतप्रदानरभसादाकण्ठकण्ठीरवो हीराङ्क्रानिभानखान्दलयितुं दैत्यस्य वक्षो वहन् । श्रीदेव्या सुधया कटाक्षमवया सद्योऽभिषिक्तोधुत क्रोधाटोपभरः शुभं दिशतु वः श्रीमान्नृसिंहो हरिः ।। शम्भोस्ताण्डवमद्भुतं कृतवतः सानन्दमिन्दीवरा नन्दोत्पादकबालशोभिशिरसो गङ्गातरङ्गस्वनैः । संमिश्राश्चरणागदध्वनिभरैः सुव्याहृतौ सूत्रता ये ढकाध्वनयो वहन्ति भुवि वः क्षेमाणि कुर्वन्तु ते॥ नान्यन्ते सूत्रधारः॥ (नेपथ्याभिमुखमवलोक्य ।) उपक्रान्तमेव रङ्गमङ्गलम् । तथाहि। सारासारविवेकशाणदृषदः सभ्या: शरद्वासराः तादृक्षाः स तु नायको रघुपतिः श्रीकृष्णभूपालका। संसनायकसार्वभौमतिलको भव्यन्त्विदं रूपकं माः कुशलाः कविः सुकवितापीयूषदुग्धाम्बुधिः ।। अतीतैरध्वानं जगति विषयाणां नियमिभिः दिवौकः प्रौढेन प्रकटितमहादीनवचसा । ..... कल्पे सत्काश्यपवरावतरणेनाजतनये. वतीर्णः........... रघुकुलमणौ नाटकमिदम् ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy