SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3702 A DESORIPTIVE CATALCQUE O thas---1800. Author-Damodaramiśra. Completo. Beginning: विनेशो वः स पाया विहृतिषु जलधीन पुष्कराग्रेण पीत्वा यस्मिन्नुवृत्य हस्तं वमति तदखिलं दृश्यते व्योनि देवैः । काप्यम्भः कापि विष्णुः कचन कमलभूः काप्यनन्तः कच श्री काप्यौर्वः कापि शैलाः कचन मणिगणाः कापि नकादिचक्रम् ।। End: चतुर्दशभिरेवाकर्सवनानि चतुर्दश । श्रीमहानाटकं धत्ते केवलं ब्रह्मनिर्मलम् ॥ ९२ ॥ रचितमनिलपुत्रेणाथ वाल्मीकिनादौ निहितममृतबुद्ध्या श्रा.....महानाटकं यत् । सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण अथितमवतु विध मिश्रदामोदरेण ।। ९३ ॥ Colophon: इति श्रीमद्धनूमद्विरचित ........... ॥ (चतुर्दशोऽङ्कः ॥ शुभमस्तु । Subject: Hanumannitaka, otherwise known as Mahiniyaka 1-14 acts. Remarks: ---The Ms. is in a fairly good condition. On the title page is giveu: श्रीहनूमन्नाटकं पुस्तकम् । कुमारि रामाचार्याणाम् ॥ Dāmodaramióra redacted the drama of Hanuman and this is the version of that author. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy