________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3702
A
DESORIPTIVE CATALCQUE O
thas---1800. Author-Damodaramiśra. Completo. Beginning: विनेशो वः स पाया विहृतिषु जलधीन पुष्कराग्रेण पीत्वा
यस्मिन्नुवृत्य हस्तं वमति तदखिलं दृश्यते व्योनि देवैः । काप्यम्भः कापि विष्णुः कचन कमलभूः काप्यनन्तः कच श्री
काप्यौर्वः कापि शैलाः कचन मणिगणाः कापि नकादिचक्रम् ।।
End:
चतुर्दशभिरेवाकर्सवनानि चतुर्दश । श्रीमहानाटकं धत्ते केवलं ब्रह्मनिर्मलम् ॥ ९२ ॥ रचितमनिलपुत्रेणाथ वाल्मीकिनादौ
निहितममृतबुद्ध्या श्रा.....महानाटकं यत् । सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण
अथितमवतु विध मिश्रदामोदरेण ।। ९३ ॥ Colophon:
इति श्रीमद्धनूमद्विरचित ........... ॥
(चतुर्दशोऽङ्कः ॥
शुभमस्तु । Subject: Hanumannitaka, otherwise known as Mahiniyaka
1-14 acts. Remarks: ---The Ms. is in a fairly good condition. On the title page is giveu:
श्रीहनूमन्नाटकं पुस्तकम् । कुमारि रामाचार्याणाम् ॥ Dāmodaramióra redacted the drama of Hanuman and this is the version of that author.
For Private and Personal Use Only