SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUBORISTI 8687 Bogioning: चतुर्मुखमुखाम्भोजवनहंसवधर्मम । मानसे रमतां नित्यं सर्वेशुक्ला सरस्वती ।। कर्पूरमअरीसंझं सहकं कृष्णमनुना। यथामति व्याक्रियते राजशेखरनिर्मितम् ॥ अथ तावता। " यद्यप्यानि भूयासि पूर्वरंगस्य नाटके । तथाप्यवश्यकर्तव्या नान्दी विषप्रशान्तये ।। नन्दी षो वृषाङ्कस्याङ्गत्वं ... गगने गतः । तेन तस्य कृता पूजा सा नान्दीत्यभिधीयते ॥" इति नियमाप्रारीपिपतस्य ग्रन्थस्य अविनपरिसमाप्त्यमिष्टदेवतास्मरणरूपं मङ्गलपूर्वकं "आशीर्वचनसंयुक्ता यस्मानित्यं भवेदिह । देवद्विजनृपादीनां तस्मानान्दीति शन्दिता।" इत्यादिलक्षितनान्दीप्रयोगेनाभिमतान्याचास्ते ॥ भई हो इत्यादि भद्रं भवतु सरस्वत्यै कवयो नन्दन्तु व्यासादयः । अन्येषामपि परं प्रवर्तता (परा) बाणी विदग्धाप्रिया । परं भृशम् । वच्छोमि वैदर्भी। अत्र दादीनां रोतिषु प्रसिदत्वादुत्तरत्र च रीतिवचनाद्रीतिरिति गम्यते। गुणापलङ्काराप्रपेक्षया रीतीनां स्फुरणप्रार्थनमात्मभूत काव्यस्य तथा च वामनः ॥ "रीतिरात्मा काम्यस्य" इति॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy