SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8674 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF समादिशन्ति । अद्य विप्रनटचूडामणे रसिकहृदयाह्लाद केन केनाप्यपूर्ववस्तुरूपेण रूपकेणासत्सभा सभाजनी मेति ॥ नटी ॥ किं तं रूपये, जेण चमत्कारकारएण विपरिस आराहआमो । सूत्र || (स्मरणममिनीग) आर्वे किं न जानासि अति खलु कविशेखर इति प्रथितमहाभिधानस्य वरदार्थस्य पुत्रेण लोकनाथभट्टेन विरचितं कृष्णाभ्युदयं नाम प्रेक्षणकम् । तेनैव सुशिक्षित तद्रूपक प्रयोगैरस्माभिः परिषदियं तोषणीया । तद्वर्षासमयमधिकृत्य प्रगीयताम् ॥ सूत्र ॥ अहो राग सौभाग्यम् । (निरूप्य) व्यञ्जयति च काव्यवस्तु गाथेयम् । तथा हि- इवमस्मत्सखी नृचदीपिका । दिव्यदेवज्ञा या विश्ववेदिन्या भूमिकामा दाय देवकीदेवीं लक्षणप्रमाणकथनेनाश्वासवितुं मधुरापुरराजमार्गमवतीर्णा प्रतिगृहं पर्यटन्ती वसुदेवगृहामी इस एवाभिवर्तते । येषा ॥ धम्मिल्लाहितमल्लिका व्यतिकृतं गुञ्जाफलैर्मौक्तिकैहरिं माहिषदन्तपत्ररुचिरा ताम्बूलगर्भानना । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy