SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8864 A DBBORIPTIVE CATALOGUE OF ॥विसालभञ्जिकाव्याख्या ॥ 4675. VIDDHASĀLABHANJIKĀVYĀKAYA. J. L. Collection No. 670 b. Substance-Paper. Size-71x5 inches. Sheets--16. Lines-19 to a Page. Script --Dovanāyarl. No. of Granthas-650. Author-Ghanasyöma. Complete, Beginning: श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः ॥ किं धौवं किमु बैसपुष्परमणं कि कैबरेशं पदं विक्वैडोजसमस्तु कौमुदसखं वैरिश्चनं गौरिशम् । ऐभास्य कटु वेष्टरश्रवसमौमाजञ्च कार्पोटपं चेतश्चुम्बि चराचरैकचतुरं चैदम्बरं चेन्महः ॥ १॥ आ काशीपुरमारघूद्वहपुर या नाटिका प्राकृते देशीयेषु च संविधान इव बाबाधीति धीरानिमाम् ।। व्याकर्तु भुवि राजशेखरकृति दिक्चुम्बिनन्दद्यशाः सुन्दर्याः पतिरेष शेषति घनश्यामः कवीनां कविः ॥४॥ विया विश्वसृजो जनावनहरे श्रेयः शिवस्य क्षमा भूमेविक्रमविक्रमस्थ करुणारामस्य तेजो रवेः। श्रीतुकोजिमहाभुजोऽसि सचिवः श्रीशक्त्युपायाधी पुञ्चुलौकिकवैदिकायनघनारण्यान्यटत्केसरी ॥ ५ ॥ व्याख्याव्याजाद्विदसालमन्जिकायाः सतां सदे। प्राणप्रतिष्ठा कुर्मोऽद्य वयं चोलेन्द्रमन्त्रिणः ॥११॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy