SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8660 A DEBOROTIVE CATALOGUS 07 तस्मै ममास्तु मनसामवसानसीने चन्द्रार्धचारुशिरसे महसे नमस्या ॥ End: तथापीदमस्तु भरतवाक्यम् ॥ साहित्ये रमतां मनः सुमनसा सन्तो भजन्तां सुखं सोमालस्कृतशेखरे भवतु मे वामाङ्कजानौ मतिः । धीरश्रीचिनचव्वयाच्युतधराधौरेयमाग्योबतौ राज्यश्री रघुनाथनायकविभौ रज्यात सहस्रं स माः ॥ इति निष्क्रान्ताः सर्वे ॥ Colophon: चतुर्थोऽः ॥ इति चूडामणिदीक्षितस्य कृतौ कमलिनीकलहंसाभिधाननाटिका सम्पूर्णा ॥ पुस्तके लिखितं यादृक् तादृशं लिखितं मया । तथापि यो मे व्यत्यासो लेखने क्रियतां क्षमा ।। श्रीशिवाय परमगुरवे नमः ॥ श्रीलक्ष्मीनृसिंहार्पणमस्तु । इदं पुस्तकं वृकोपनाम्नो गङ्गाधरदीक्षितस्येति ज्ञेयम् ।। श्री बं महादेव प्रसन्न ॥ Subject: Kamalinikalahamsa 1-4 acts. Remarks:-The Ms. is in good condition. The Kamalinikalahamsapitikā was composed by Räjacudamaņi Dīkoita while yet he was a boy of six.. For further in. formation regarding Rājacūđámani and his works, please refer to the Introduction to the Rukminikalyana, published by the For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy