SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8648 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir (नेपथ्ये ) भवत्ववहिताः स्मः । सूत्र || (पुरोऽवलोक्य) जरठापकाले प्रागेवोद्वेजयति भगवान्मार्तण्डः । वाणादिह परिमुक्तो लोहितमध्ये स्थितोऽतिशल्य इव ॥ अयेऽनिरुद्धो गिरिणा सहसोपारागरञ्जितोऽभ्येति । (नेपथ्ये) साधु रे भरतपुत्र साधु ( वाणादिति पुनः पठति ॥ ) || (ततः प्रविशति नटी) | (तावदाकाशे समुच्चरति नाभिव्यक्तार्था भारती । सर्वे ससम्भ्रममाकर्णयन्ति) सूत्र || (आकाशे कर्णे दत्वा) । किमाज्ञापयति भगवती यदुत विजितं कंसारिणा तदागमनं प्रतीक्षमाणा असमयजनित वसन्तोत्सवेन पुरीमानन्दयन्तु द्वारकौकस इति ॥ End: (ततः प्रविशति यथा निर्दिष्टश उषा) (समुपसृत्य ) चित्र || (विभाव्य) पिअसहि देवेसिजो पडिवं देहि चलणा । उषा || प्रस्त्रिनपाणितलाभ्यामुपस्पृशति चरणौ । नार || वत्से भजस्व मनोऽभिलषितां सिद्धिम् । देवी || (सविनयं समुत्थाय पार्श्वे समुपवेशयति सर्वे नारदमुखमवलोकयन्ति) देवी || भगवं अग्गि अजेको विणिजज्जीअदु । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy