SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18610 A DEBORIPTIVE CATALOGUE OF Lines --7 to 10 to a Page. Script-Devanāgarl. No. of Granthas-480. Author--Nallibudha. Complete. Beginning: श्रीगणेशाय नमः ॥ विष्णुब्रह्मपुरन्दरादिविबुधैः सान्द्रे विवाहाङ्कणे प्रेमावेशवशात्परस्परहठाश्लेषे धृतोत्कण्ठयोः । गौरीशङ्करयोः ससम्श्रममणीपीठाधिरोहे मिथः सहर्षेण समुद्गतः पुलकसम्भारः शिवायास्तु नः ॥ End: । तथापीदमस्तु भरतवाक्यम् ।। भीवाचौ कुरुता महत्सु विहृतिं त्यक्त्वा विरोधं समं भूयः किन्च मिलन्तु मालचया गोब्राह्मणेभ्योऽनिशम् । भूपैर्नीतिपदानुसाररसिकै रस्तु राजन्वती भूयादस्य कवेश्च बङ्करपदभ्यानानुरक्तं मनः ॥ प्रागेव विशद्वयसः प्रबन्ध्रा नल्लाकवीन्द्रेण सुधीघरेण । शृङ्गारसर्वस्वमिति प्रतीता सन्दर्भितोऽयं सरसः प्रबन्धः ॥ Colophon: इति श्रीकौशिक कुलजलधिराकासुधाकरश्रीबालचन्द्रमखिनो परतनूभव श्री नल्लाबुधकविशेखरतनूभव]नलाबुधकविशेखरविरचितः शृङ्गार. सर्वस्वं नाम भाणः सम्पूर्णः ॥ Subject; Břngārasarvasva. Remarks:-The Ms. is in a fairly good condition. Nallikavi the author of this bhipa was the son of Bilasandra Makhio and & Lear kingman of Ramabhadra Dikaita. He was an younger contemporary of Rāmabbadra Dikaita. For other particulars regarding Nallibudha, refer to the Indian Antiquary Vol. XXXIII. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy