SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bas4 A DÝBORIPTIVE OATALOQUB 08 पद्रात्रिंदिवदत्तहव्यनिवहा दानैककृत्याः सुराः । श्रीवत्सान्वयवारिधीन्दुरवसद्यः किल्लियूर्नामनि श्रीमान् विश्रुतकीर्तिराद्रहृदयः पुण्येऽग्रहारे सुधीः ॥ अब खलु तत्तनयो गौरीमायूरनगरमध्यास्ते । सूत्र ॥ (साभ्युपगमम् ) । प्रख्यातविद्याः खलु तद्वंशीया जगत्याम् । पारि ॥ (सशिर कम्पम् ) । अस्ति किममुना कविना प्र. णीतः प्रबन्धः? मृत्र ॥ किं न श्रुतः कविवरेण कृतस्त्वयासो भाणः सभाजनवशीकरणप्रवीणः । द्रष्टुर्जनस्य हदयं परतो निरुन्धे तत्ताशो मदनभूषणनामधेयः ॥ अतस्तेनैव महाजनसभाः समाजयिष्यामः । End: तथापीदमस्तु भरतवाक्यम् । आचन्द्रं धर्मशीलो भवतु नरपतिः सस्यपूर्णा धरित्री कावेरीबद्धसेतुर्भजतु जलनिधि सर्वदेवात्मनाथम् । शृङ्गारश्चित्तजन्मा मलयपरुदिम कोकिलाः कामिनीनां सन्दोहश्चन्द्रबिम्ब रासककुलमधो वर्धता माधवोऽपि ॥ Colophon: समानोऽयं मदन भूषणाख्यो भाणः हरिः ॐ ॥ शुभमस्तु । श्रीगुरुभ्यो नमः । साम्बशिवार्पणमस्तु ।। Subject: Madanabhūgapa bh Ápa. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy