SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3878 A DESORIITIVE CATALOGUE OF Beginning: क्रीडानिर्भरपीलितेक्षणमतिश्वासोद्गमप्रस्फुर द्वक्षोजद्वितयं विलोलकबरीप्रच्छादितासाननम् । वीलाव नमितोत्तमाङ्गमनिशं सस्मेरवक्ताम्बुजं रत्यास्तत्सुरतान्तकान्तिरुचिरं भूयाद्वपुः श्रेयसे ।। ॥ नान्यन्ते सूत्रधारः॥ (सर्वतो विलोक्य)। कथमिदानी भगवतः श्रीनिवासस्याश्थानोत्सवदर्शनाय मिलिता एव पारिषदाः। तदेतानित्थं विज्ञापयामि (अञ्जलिं बध्वा)। भो भो एष भरताचार्यपुत्रोऽहमवहितोऽस्मि भवदाराधने। तदुच्यता कस्मिश्रुत्कण्ठिता तत्रभवताश्चित्तवृत्तिः (कर्ण दत्वा) कि बूथ । जापात्रादिजनस्य चेष्टितमभिव्यक्तीचकाराखिलं यत्र श्रीः कमलापतेः सुचरितं सामर्थ्यमप्यात्मनः । गोविन्दाख्यसुहृत्कृतेयमुटकेगोविन्दनामा कविः प्राणैषीदधुनैव भाणमतुलं गोपाललीलार्णवम् ॥ नटी ॥ (सशिरः कम्पम् ) | आर्य क ईदृशः कविः यस्य लोकोचरा धृतिः प्रगल्भता च । सू ॥ गोविन्दकविरेव । नटी ॥ (स्तब्धं तूष्णीं तिष्ठति)। सूत्र ॥ (सप्रणयकोपम् ) अयि प्रेयसि । तातो यस्य दिगन्तविश्रुतयशाः श्रीरङ्गवर्याभिधो माता यस्य सरस्वती सुचरिता साध्वीनुवैतारयोः । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy