SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9516 A DESORIPTIVE CATALOGUE OF (नान्धन्ते) सूत्रधारः॥ अहह फलितमस्मदध्यवसायेन । यदिदानीम् । कम्पानदीतटश्वास्तव्यस्य कात्यायनीस्तनमुद्रितोरस्थलस्य भग वतः श्रीमदकाम्रनाथस्य वसन्तयात्रोत्सवसमागतानां सजातसाहित्यमौहित्यानामङ्गीकृतसङ्गीतानामनगावेद्यारा द्धान्तितानामुपस्थितः समाजः ॥ काञ्ची पुरी वसन्तः कालः सरसाश्च यत्सभास्ताराः । तत्पुनरारब्धव्यं रूपकासाभिरनुरूपम् ।। (विचार्य सहर्षम्) अस्ति खलु प्रशस्तमहिमा समस्तविद्यापारधा काश्यपकुलललामभूतः कलियुगकालिदासमनुः बलयाङ्कनखचरणकनकचरणमृगाङ्कमण्डितशिराः श्रीकण्ठो नाम कविः ॥ तस्य कृति कन्दर्पदर्पणं नाम भाणं प्रयोगेन प्रदर्शयन् प्रीणयिष्याम्यामिश्रान् ॥ End: तथापीदमस्तु भरतवाक्यम् ।। मर्यादावरणं जनस्य महतो वर्णासमेवर्तता(१) सस्पैः पूर्णरसादिभिः समधिका सर्वसहा जायताम् । सादेशे भुवनत्रये रतिपतेरव्याहतो वर्धतां चित्ते पुण्यवतां शिवस्य चरणद्वन्द्वं परिस्पन्दताम् । Colophon: इति ॥ कन्दर्पदर्पणं नाम भाणं श्रवणभूषणम् । श्रोतृणामर्थशब्दानां पूर्ण निर्धूतदूषणम् ॥ श्रीमदनगरङ्गनिजागकुरङ्ग दृशे नमः ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy