SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8538 www.kobatirth.org 6 Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF leaf is given नारोजीदीक्षितपुत्रस्य महादेवस्य पुस्तकं बाळरामायणं ' Many leaves are missing in the middle. ॥ बालरामायणीका ॥ 4540. BĀLARĀMĀYANATIKĀ. Burnell's Catalogue No. 10590. Page 169. Right column. Substance-Palm leaf. Size-16x14 inches. Leaves --36 (172-207). Lines -- 7 to a page. Script-Grantha. No. of Granthas-800. Author-?. Incomplete. Beginning: प्रणुतादित्यको... नीराजिताङ्घये । नमो निहन्त्रे विज्ञानां हेरम्बाय महात्मने ॥ अभिष्टुत्य महात्मानं राजशेखर सत्कविम् । बालरामायणस्याद्य टीका खलु विधीयते ॥ 1 अनेन श्लोकेन कविशिषमा शास्ते । प्रसतिः प्रसादः । प्रसिद्ध र्थतापादानाम् । प्रौढिवशेषपदार्थेषु झटिति प्रतिपत्तिजननशक्तिः । सा च पदद्वारेण पदसमुदायात्मकेष्वप्यारोहति तद्वारेण वाक्यसमुदायात्मके वाणीनां गुम्भेऽषि पात्रं निधिः तिलकयति भूषयति । सूक्तिरचना सुभाषितानां सन्दर्भः | आयः प्रधानः । स्वादूनां मधुराणाम् । श्रुतिः श्रोत्रम् । चुलकं द्रवाधारः करतललेसेन आस्वाद्येन मधुना रसेन यदात्मनः स्प (१) देहाः विद्या वास्त्राणि परिणमति प्रगल्भते । अर्थवपुषाप्रतिपाद्यस्वरूपेण । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy