SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT LANUSONISTI 3627 (नान्यन्ते) सूत्रधारः ॥ अहो वेस्टगिरेरनुभावः । (विमृश्य) अस्ति किल काश्यपगोत्रस्य भगवतो गुरुरा. मकवेः कृति: मुभद्राधनञ्जयं नाम नाटकम् ॥ * * अस्ति खलु तुण्डीरमण्डले मूलाण्डं नाम महानग्रहा तत्र केचन वसन्ति काश्यपाः श्रोत्रिया धृतशिवार्चनव्रताः । यैरपोरशिवदोशिकादिभिः प्रत्यपादि परत स्वमैश्वरम् ॥ सार्वभौमकविप्राण्या वश्यवाचो बहुश्रुताः। गुणोत्तरतया सर्वे गुरून्सम्भावयन्ति यान् ॥ तेषामन्वयभूषणस्य तनुभूरेष स्वयम्भूर्गुरो दौहित्रः कवितानिरूढयशसा श्रीराजनाथस्य च । एनामप्यकरोत्कृति भितगुणग्रामः स रामः कविः काव्यं कृष्णपरं व्यधाच्छिवपरं चम्पूप्रबन्धञ्च यः॥ End: तथापीदमस्तु भरतवाक्यम् । सदस्तुग्रथनाय तत्रभवतः शिल्पं विधेः कल्पता धर्मेकावणार्थकामनिरता धात्रीभुजा सन्त्वमी । जायन्तां मुखिताः समप्रविभवारोग्यायुषः साधवः जिह्वाग्रेषु च रोचनं कवयता जागर्तु सारस्वतम् ॥ निकान्ताः सर्वे ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy