SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8810 A DBSORIPTIVE CATALOQUE OP ॥ विक्रमोर्वशीयव्याख्या ॥ 4507. VIKRAMORVASIYAVYAKHYA. Burnell's Catalogue No. 10624, Page 172. Left column. Substance-Palm leaf. Size-161x1 inches. Leaves34 (69-102). Lines-7 to a Page. Script-Grantha. No. of Granthas-- 1000. Author-Kājayavema. Com. plete. Beginning: वेदान्तेष्वित्यादि ॥ स स्थाणुः निःश्रेयसाय नित्यानन्दायास्त्विति सम्बन्धः । सदातिष्ठतीति स्थाणुः । स्थाणुरित्यौणादिको णुप्रत्ययः॥ निःश्रेयसमिति "अचतु. रविचतुर" इत्यादिनाच्प्रत्ययान्तं निपातितम् । कीरशः। स्थिरभक्तियोगसुलभः स्थिरो भक्तियोगो येषान्ते तथोक्ताः । तैः सुलभः सुखेन प्राप्यः । End: ॥ परस्परेत्यादि । परस्परविरोधिन्योरन्योन्यद्वेषिज्योः श्रीसरस्वत्योर्लक्ष्मीभारत्योरेकसंश्रयदुर्लभमेकसिन् संश्रये आश्रये दुर्लभमलभ्यं सङ्गतं सङ्गमः सतां सज्जनानां भूतये ऐश्वर्याय सदा सर्वदा अस्तु विद्यताम् । अत्र शुभशंसनात्प्रशस्ति म सन्ध्यङ्गमुक्तं भवति । इति निष्क्रान्ताः सर्वे ।। Calophan: . इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये विक्रमोर्वशीय म्याल्याने पञ्चमोऽहः । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy