SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUBORITO 8506 Beginning: यन्नृत्यरले दैत्यारिधातारौ तालधारिणौ । ............ सदेवश्रेयवि...... । ॥किश्च ॥ ज्योतिस्तत्वमिदं विभज्य बहुधा नेत्रत्रयीं तन्वतो जामातुर्हिमवत्प्रसिद्धिपि मे तातस्य सा यास्यति । इत्यात्मेशविलोचने करयुगेनाच्छाद्य तिग्माचिषी नेत्रेणेन्दुमयेन तं व्यतनुते सा स्यान्मृडानी मुदे । (नान्धन्ते) सूत्रधारः ॥ (सहर्षम् ॥) आकर्णनालोकनयोयदस्ति करणद्वयम् । तदन्यत्र निराकाङ्क्ष यतस्तदमिनीयताम् ॥ इति किल सकलदिविषदाराधितचरणारविन्दस्य भगवतस्त्यागराजस्य यात्राप्रसङ्गेन समग्रायाः परिषदोऽयमा सूत्रधारः ॥ अयि लास्यलते किमनधीतरेवतीहला नाटकेव पुनाहरसि ॥ अयि किं ना जानासि ॥ सकलभूपालमकुटोपलालितवाग्विलासः सर्वभाषासार्वभौमः सुळेसलग्रामवास्तव्यो भारद्वाजगोविन्दसुधीनन्दनः श्रीपुरुषोत्तमदीक्षितनामा कविः ॥ उक्तथैवमभियुक्कै॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy