SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT VANUSORIPTS 8483 (नान्यन्ते) सूत्रधारः॥ अस्ति खलु समस्तकलास्वद्वितीयो द्वितीयो मे देहः । (नेपथ्यामिमुखमवलोक्य) मारिप, परिषदि पौरुषं ते किं न दर्शयसि। सूत्रधारः-- संप्रति समयसमयस्य * कांवरीमध्यमरतकमणिभूषणस्य, विभीषणाराधितपादपङ्कजस्य, भुजङ्गराजमोगपर्यवशायिनः, श्रीरङ्गराजस्य चैत्रोत्मवयात्रा(या)मात्मविद्याविदग्रन[त]वद्यभरतविधाविनोदैरायमित्रैरादिष्टोस्मि ॥ यदुत अस्ति खलु भगवद्रामानुजमुनेः पूर्वाश्रममागिनेयः श्रीवत्सकुलचूडामणिः अखिलपरदर्शनमदकर्शनः सुदर्शनो नाम। तस वेदान्तकूटस्थः पौत्रोऽभूद्वरदो गुरुः । श्रुतप्रकाशिकाद्याश्च ग्रन्था यच्छिष्यसंपदः ॥ तस्थ पञ्चमः प्रपंचविष (विद्वद्वि)दितवैदुष्य! काश्चीपुरवास्तव्यः श्रीपटिकाशतक(वि)सुदर्शनाचाचार्यसूनुः श्रीवेदान्ताचार्यरामानुजस्थापनाचार्ययोः प्रसादपिः वरदराजो नाम कविः । तद्विरचित For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy