SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3466 A DRBORITTIVE CATALOQUB OF गङ्गाम्भोर्धप्रतिकृतिः पूर्णेन्दुनिटिलो विमुः। तारका ज्ञानदः काश्या शिवः सन्दिशतु श्रियम् ॥ ॥ नान्यन्ते सूत्रधारः॥ सू॥ अलमतिप्रस्तुतेन । वत् काश्यपगोत्रपवित्रस्य तनमवतः काशीजन्मभूमेः मिषगमिमतस्य गोविन्ददेवसुनोः सुन्दरदेवस्य मु. क्तिपरिणयं नाम नाटकं नाटयितव्यम् । यो हि बहुखलकलिवृत्ताहतः शान्तिमातः कथमपि सहजैस्तै: कामलोमाधमित्रः । हृदि बहुविधचिन्ताक्रान्तसारेऽमताति ___ कलयति कवितायाः सुन्दरलेपणेन ।। End: सदाशिवः ।। (समन्तादवलोक्य सहासम् ।) अरे रे पिशाचमते तिष्ठ तिष्ठ । क्षिप्त्वा प्रेतयुग रुषा तव शिरः प्रोन्मोध कण्ठे रखें कोष्णप्रनवदस्रकेन निविडेनान्तां भजे चण्डिकाम् । . नृत्यत्प्रेतपिशाचराक्षसगणो घोरे श्मशानो.... Colophon: (Sheet No. 14) इति सुन्दरदेवकृतौ मुक्तिपरिणये नाटके तृतीयोऽः ॥ Subject: Maktiparipaya 1-4 acts. Remarks:- The Ms. is in a fairly good condition. This Mo. abe ruptly onde towards the close of the 4th sot. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy