SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAMSKRIT MANUSORIPTI 8461 Beginning: द्राक्षेक्षुद्रवमेलनसाक्षि जगद्रक्षणोल्लसदक्षम् । वक्षस्थलस्थलक्ष्मीलक्षितमाद्यं महो जयति ॥ ॥ नान्यन्ते मूत्रधारः ॥ विश्वेषामवनेन यस्य विभवो यत्राधिरुद्रादयो यो भक्तेः परवाननन्यमनसो यस्मै समुयुञ्जते । येनौत्सुक्यवती श्रुतिर्जगदभूयस्मादुपादाय यं स श्रेयांसि समर्थयेत नृहरिः सर्वत्र नः सर्वदा ॥ (इति पुष्पाञ्जलिं विकीर्य) भो भो सभास्ताराः विद्याजन्मभुवो विरिश्चनकलासाफल्यसम्पादका वेलातीतदयाविशुद्धमनसो विस्तीर्णविख्यातयः । विध्वस्तभ्रमसंशया व्यपगताच्या वितण्डानुहो(?) वन्या वादवदान्यवाग्विलसिताः सन्तो भवन्तो मम ॥ तदिह मिडोपनिषद्विवरणपरमगुरुमाधवाचार्यवंशमुक्तामणेर्भारद्वाजकुलजलधिकौस्तुभस्य श्रीदेवराजा. चार्यस्य नयेन श्रीनिवासकविना विरचितेन मरकतवल्लीपरिणयाभिधानेनाभिनवेन नाटकेन भवतः परि. तोषयामि॥ End: नारदः ।। देवब्रह्मादिसभाजनने प्रेयस्या लामेन च वसे । किन्ते भूयः प्रियमुपहरामि ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy